हेतृ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
हेतृ
हेतृणी
हेतॄणि
సంబోధన
हेतः / हेतृ
हेतृणी
हेतॄणि
ద్వితీయా
हेतृ
हेतृणी
हेतॄणि
తృతీయా
हेत्रा / हेतृणा
हेतृभ्याम्
हेतृभिः
చతుర్థీ
हेत्रे / हेतृणे
हेतृभ्याम्
हेतृभ्यः
పంచమీ
हेतुः / हेतृणः
हेतृभ्याम्
हेतृभ्यः
షష్ఠీ
हेतुः / हेतृणः
हेत्रोः / हेतृणोः
हेतॄणाम्
సప్తమీ
हेतरि / हेतृणि
हेत्रोः / हेतृणोः
हेतृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
हेतृ
हेतृणी
हेतॄणि
సంబోధన
हेतः / हेतृ
हेतृणी
हेतॄणि
ద్వితీయా
हेतृ
हेतृणी
हेतॄणि
తృతీయా
हेत्रा / हेतृणा
हेतृभ्याम्
हेतृभिः
చతుర్థీ
हेत्रे / हेतृणे
हेतृभ्याम्
हेतृभ्यः
పంచమీ
हेतुः / हेतृणः
हेतृभ्याम्
हेतृभ्यः
షష్ఠీ
हेतुः / हेतृणः
हेत्रोः / हेतृणोः
हेतॄणाम्
సప్తమీ
हेतरि / हेतृणि
हेत्रोः / हेतृणोः
हेतृषु


ఇతరులు