Declension of हेतृ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
हेतृ
हेतृणी
हेतॄणि
Vocative
हेतः / हेतृ
हेतृणी
हेतॄणि
Accusative
हेतृ
हेतृणी
हेतॄणि
Instrumental
हेत्रा / हेतृणा
हेतृभ्याम्
हेतृभिः
Dative
हेत्रे / हेतृणे
हेतृभ्याम्
हेतृभ्यः
Ablative
हेतुः / हेतृणः
हेतृभ्याम्
हेतृभ्यः
Genitive
हेतुः / हेतृणः
हेत्रोः / हेतृणोः
हेतॄणाम्
Locative
हेतरि / हेतृणि
हेत्रोः / हेतृणोः
हेतृषु
 
Sing.
Dual
Plu.
Nomin.
हेतृ
हेतृणी
हेतॄणि
Vocative
हेतः / हेतृ
हेतृणी
हेतॄणि
Accus.
हेतृ
हेतृणी
हेतॄणि
Instrum.
हेत्रा / हेतृणा
हेतृभ्याम्
हेतृभिः
Dative
हेत्रे / हेतृणे
हेतृभ्याम्
हेतृभ्यः
Ablative
हेतुः / हेतृणः
हेतृभ्याम्
हेतृभ्यः
Genitive
हेतुः / हेतृणः
हेत्रोः / हेतृणोः
हेतॄणाम्
Locative
हेतरि / हेतृणि
हेत्रोः / हेतृणोः
हेतृषु


Others