हेटितृ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
हेटितृ
हेटितृणी
हेटितॄणि
సంబోధన
हेटितः / हेटितृ
हेटितृणी
हेटितॄणि
ద్వితీయా
हेटितृ
हेटितृणी
हेटितॄणि
తృతీయా
हेटित्रा / हेटितृणा
हेटितृभ्याम्
हेटितृभिः
చతుర్థీ
हेटित्रे / हेटितृणे
हेटितृभ्याम्
हेटितृभ्यः
పంచమీ
हेटितुः / हेटितृणः
हेटितृभ्याम्
हेटितृभ्यः
షష్ఠీ
हेटितुः / हेटितृणः
हेटित्रोः / हेटितृणोः
हेटितॄणाम्
సప్తమీ
हेटितरि / हेटितृणि
हेटित्रोः / हेटितृणोः
हेटितृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
हेटितृ
हेटितृणी
हेटितॄणि
సంబోధన
हेटितः / हेटितृ
हेटितृणी
हेटितॄणि
ద్వితీయా
हेटितृ
हेटितृणी
हेटितॄणि
తృతీయా
हेटित्रा / हेटितृणा
हेटितृभ्याम्
हेटितृभिः
చతుర్థీ
हेटित्रे / हेटितृणे
हेटितृभ्याम्
हेटितृभ्यः
పంచమీ
हेटितुः / हेटितृणः
हेटितृभ्याम्
हेटितृभ्यः
షష్ఠీ
हेटितुः / हेटितृणः
हेटित्रोः / हेटितृणोः
हेटितॄणाम्
సప్తమీ
हेटितरि / हेटितृणि
हेटित्रोः / हेटितृणोः
हेटितृषु


ఇతరులు