हूतवत् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
సంబోధన
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
ద్వితీయా
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
తృతీయా
हूतवता
हूतवद्भ्याम्
हूतवद्भिः
చతుర్థీ
हूतवते
हूतवद्भ्याम्
हूतवद्भ्यः
పంచమీ
हूतवतः
हूतवद्भ्याम्
हूतवद्भ्यः
షష్ఠీ
हूतवतः
हूतवतोः
हूतवताम्
సప్తమీ
हूतवति
हूतवतोः
हूतवत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
సంబోధన
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
ద్వితీయా
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
తృతీయా
हूतवता
हूतवद्भ्याम्
हूतवद्भिः
చతుర్థీ
हूतवते
हूतवद्भ्याम्
हूतवद्भ्यः
పంచమీ
हूतवतः
हूतवद्भ्याम्
हूतवद्भ्यः
షష్ఠీ
हूतवतः
हूतवतोः
हूतवताम्
సప్తమీ
हूतवति
हूतवतोः
हूतवत्सु


ఇతరులు