हूतवत् শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
সম্বোধন
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
দ্বিতীয়া
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
তৃতীয়া
हूतवता
हूतवद्भ्याम्
हूतवद्भिः
চতুর্থী
हूतवते
हूतवद्भ्याम्
हूतवद्भ्यः
পঞ্চমী
हूतवतः
हूतवद्भ्याम्
हूतवद्भ्यः
ষষ্ঠী
हूतवतः
हूतवतोः
हूतवताम्
সপ্তমী
हूतवति
हूतवतोः
हूतवत्सु
 
এক
দ্বিবচন
বহু.
প্রথমা
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
সম্বোধন
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
দ্বিতীয়া
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
তৃতীয়া
हूतवता
हूतवद्भ्याम्
हूतवद्भिः
চতুর্থী
हूतवते
हूतवद्भ्याम्
हूतवद्भ्यः
পঞ্চমী
हूतवतः
हूतवद्भ्याम्
हूतवद्भ्यः
ষষ্ঠী
हूतवतः
हूतवतोः
हूतवताम्
সপ্তমী
हूतवति
हूतवतोः
हूतवत्सु


অন্যান্য