Declension of हूतवत्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
Vocative
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
Accusative
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
Instrumental
हूतवता
हूतवद्भ्याम्
हूतवद्भिः
Dative
हूतवते
हूतवद्भ्याम्
हूतवद्भ्यः
Ablative
हूतवतः
हूतवद्भ्याम्
हूतवद्भ्यः
Genitive
हूतवतः
हूतवतोः
हूतवताम्
Locative
हूतवति
हूतवतोः
हूतवत्सु
 
Sing.
Dual
Plu.
Nomin.
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
Vocative
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
Accus.
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
Instrum.
हूतवता
हूतवद्भ्याम्
हूतवद्भिः
Dative
हूतवते
हूतवद्भ्याम्
हूतवद्भ्यः
Ablative
हूतवतः
हूतवद्भ्याम्
हूतवद्भ्यः
Genitive
हूतवतः
हूतवतोः
हूतवताम्
Locative
हूतवति
हूतवतोः
हूतवत्सु


Others