हुण्डितृ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
సంబోధన
हुण्डितः / हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
ద్వితీయా
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
తృతీయా
हुण्डित्रा / हुण्डितृणा
हुण्डितृभ्याम्
हुण्डितृभिः
చతుర్థీ
हुण्डित्रे / हुण्डितृणे
हुण्डितृभ्याम्
हुण्डितृभ्यः
పంచమీ
हुण्डितुः / हुण्डितृणः
हुण्डितृभ्याम्
हुण्डितृभ्यः
షష్ఠీ
हुण्डितुः / हुण्डितृणः
हुण्डित्रोः / हुण्डितृणोः
हुण्डितॄणाम्
సప్తమీ
हुण्डितरि / हुण्डितृणि
हुण्डित्रोः / हुण्डितृणोः
हुण्डितृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
సంబోధన
हुण्डितः / हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
ద్వితీయా
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
తృతీయా
हुण्डित्रा / हुण्डितृणा
हुण्डितृभ्याम्
हुण्डितृभिः
చతుర్థీ
हुण्डित्रे / हुण्डितृणे
हुण्डितृभ्याम्
हुण्डितृभ्यः
పంచమీ
हुण्डितुः / हुण्डितृणः
हुण्डितृभ्याम्
हुण्डितृभ्यः
షష్ఠీ
हुण्डितुः / हुण्डितृणः
हुण्डित्रोः / हुण्डितृणोः
हुण्डितॄणाम्
సప్తమీ
हुण्डितरि / हुण्डितृणि
हुण्डित्रोः / हुण्डितृणोः
हुण्डितृषु


ఇతరులు