हुण्डितृ শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
সম্বোধন
हुण्डितः / हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
দ্বিতীয়া
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
তৃতীয়া
हुण्डित्रा / हुण्डितृणा
हुण्डितृभ्याम्
हुण्डितृभिः
চতুর্থী
हुण्डित्रे / हुण्डितृणे
हुण्डितृभ्याम्
हुण्डितृभ्यः
পঞ্চমী
हुण्डितुः / हुण्डितृणः
हुण्डितृभ्याम्
हुण्डितृभ्यः
ষষ্ঠী
हुण्डितुः / हुण्डितृणः
हुण्डित्रोः / हुण्डितृणोः
हुण्डितॄणाम्
সপ্তমী
हुण्डितरि / हुण्डितृणि
हुण्डित्रोः / हुण्डितृणोः
हुण्डितृषु
 
এক
দ্বিবচন
বহু.
প্রথমা
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
সম্বোধন
हुण्डितः / हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
দ্বিতীয়া
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
তৃতীয়া
हुण्डित्रा / हुण्डितृणा
हुण्डितृभ्याम्
हुण्डितृभिः
চতুর্থী
हुण्डित्रे / हुण्डितृणे
हुण्डितृभ्याम्
हुण्डितृभ्यः
পঞ্চমী
हुण्डितुः / हुण्डितृणः
हुण्डितृभ्याम्
हुण्डितृभ्यः
ষষ্ঠী
हुण्डितुः / हुण्डितृणः
हुण्डित्रोः / हुण्डितृणोः
हुण्डितॄणाम्
সপ্তমী
हुण्डितरि / हुण्डितृणि
हुण्डित्रोः / हुण्डितृणोः
हुण्डितृषु


অন্যান্য