Declension of हुण्डितृ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
Vocative
हुण्डितः / हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
Accusative
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
Instrumental
हुण्डित्रा / हुण्डितृणा
हुण्डितृभ्याम्
हुण्डितृभिः
Dative
हुण्डित्रे / हुण्डितृणे
हुण्डितृभ्याम्
हुण्डितृभ्यः
Ablative
हुण्डितुः / हुण्डितृणः
हुण्डितृभ्याम्
हुण्डितृभ्यः
Genitive
हुण्डितुः / हुण्डितृणः
हुण्डित्रोः / हुण्डितृणोः
हुण्डितॄणाम्
Locative
हुण्डितरि / हुण्डितृणि
हुण्डित्रोः / हुण्डितृणोः
हुण्डितृषु
 
Sing.
Dual
Plu.
Nomin.
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
Vocative
हुण्डितः / हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
Accus.
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
Instrum.
हुण्डित्रा / हुण्डितृणा
हुण्डितृभ्याम्
हुण्डितृभिः
Dative
हुण्डित्रे / हुण्डितृणे
हुण्डितृभ्याम्
हुण्डितृभ्यः
Ablative
हुण्डितुः / हुण्डितृणः
हुण्डितृभ्याम्
हुण्डितृभ्यः
Genitive
हुण्डितुः / हुण्डितृणः
हुण्डित्रोः / हुण्डितृणोः
हुण्डितॄणाम्
Locative
हुण्डितरि / हुण्डितृणि
हुण्डित्रोः / हुण्डितृणोः
हुण्डितृषु


Others