Declension of हस्तिन्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
हस्ती
हस्तिनौ
हस्तिनः
Vocative
हस्तिन्
हस्तिनौ
हस्तिनः
Accusative
हस्तिनम्
हस्तिनौ
हस्तिनः
Instrumental
हस्तिना
हस्तिभ्याम्
हस्तिभिः
Dative
हस्तिने
हस्तिभ्याम्
हस्तिभ्यः
Ablative
हस्तिनः
हस्तिभ्याम्
हस्तिभ्यः
Genitive
हस्तिनः
हस्तिनोः
हस्तिनाम्
Locative
हस्तिनि
हस्तिनोः
हस्तिषु
 
Sing.
Dual
Plu.
Nomin.
हस्ती
हस्तिनौ
हस्तिनः
Vocative
हस्तिन्
हस्तिनौ
हस्तिनः
Accus.
हस्तिनम्
हस्तिनौ
हस्तिनः
Instrum.
हस्तिना
हस्तिभ्याम्
हस्तिभिः
Dative
हस्तिने
हस्तिभ्याम्
हस्तिभ्यः
Ablative
हस्तिनः
हस्तिभ्याम्
हस्तिभ्यः
Genitive
हस्तिनः
हस्तिनोः
हस्तिनाम्
Locative
हस्तिनि
हस्तिनोः
हस्तिषु


Others