हरा శబ్ద రూపాలు

(స్త్రీ లింగం)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
हरा
हरे
हराः
సంబోధన
हरे
हरे
हराः
ద్వితీయా
हराम्
हरे
हराः
తృతీయా
हरया
हराभ्याम्
हराभिः
చతుర్థీ
हरायै
हराभ्याम्
हराभ्यः
పంచమీ
हरायाः
हराभ्याम्
हराभ्यः
షష్ఠీ
हरायाः
हरयोः
हराणाम्
సప్తమీ
हरायाम्
हरयोः
हरासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
हरा
हरे
हराः
సంబోధన
हरे
हरे
हराः
ద్వితీయా
हराम्
हरे
हराः
తృతీయా
हरया
हराभ्याम्
हराभिः
చతుర్థీ
हरायै
हराभ्याम्
हराभ्यः
పంచమీ
हरायाः
हराभ्याम्
हराभ्यः
షష్ఠీ
हरायाः
हरयोः
हराणाम्
సప్తమీ
हरायाम्
हरयोः
हरासु


ఇతరులు