स्वासृक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
स्वासृकः
स्वासृकौ
स्वासृकाः
సంబోధన
स्वासृक
स्वासृकौ
स्वासृकाः
ద్వితీయా
स्वासृकम्
स्वासृकौ
स्वासृकान्
తృతీయా
स्वासृकेण
स्वासृकाभ्याम्
स्वासृकैः
చతుర్థీ
स्वासृकाय
स्वासृकाभ्याम्
स्वासृकेभ्यः
పంచమీ
स्वासृकात् / स्वासृकाद्
स्वासृकाभ्याम्
स्वासृकेभ्यः
షష్ఠీ
स्वासृकस्य
स्वासृकयोः
स्वासृकाणाम्
సప్తమీ
स्वासृके
स्वासृकयोः
स्वासृकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
स्वासृकः
स्वासृकौ
स्वासृकाः
సంబోధన
स्वासृक
स्वासृकौ
स्वासृकाः
ద్వితీయా
स्वासृकम्
स्वासृकौ
स्वासृकान्
తృతీయా
स्वासृकेण
स्वासृकाभ्याम्
स्वासृकैः
చతుర్థీ
स्वासृकाय
स्वासृकाभ्याम्
स्वासृकेभ्यः
పంచమీ
स्वासृकात् / स्वासृकाद्
स्वासृकाभ्याम्
स्वासृकेभ्यः
షష్ఠీ
स्वासृकस्य
स्वासृकयोः
स्वासृकाणाम्
సప్తమీ
स्वासृके
स्वासृकयोः
स्वासृकेषु


ఇతరులు