स्वासृक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
स्वासृकः
स्वासृकौ
स्वासृकाः
সম্বোধন
स्वासृक
स्वासृकौ
स्वासृकाः
দ্বিতীয়া
स्वासृकम्
स्वासृकौ
स्वासृकान्
তৃতীয়া
स्वासृकेण
स्वासृकाभ्याम्
स्वासृकैः
চতুর্থী
स्वासृकाय
स्वासृकाभ्याम्
स्वासृकेभ्यः
পঞ্চমী
स्वासृकात् / स्वासृकाद्
स्वासृकाभ्याम्
स्वासृकेभ्यः
ষষ্ঠী
स्वासृकस्य
स्वासृकयोः
स्वासृकाणाम्
সপ্তমী
स्वासृके
स्वासृकयोः
स्वासृकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
स्वासृकः
स्वासृकौ
स्वासृकाः
সম্বোধন
स्वासृक
स्वासृकौ
स्वासृकाः
দ্বিতীয়া
स्वासृकम्
स्वासृकौ
स्वासृकान्
তৃতীয়া
स्वासृकेण
स्वासृकाभ्याम्
स्वासृकैः
চতুর্থী
स्वासृकाय
स्वासृकाभ्याम्
स्वासृकेभ्यः
পঞ্চমী
स्वासृकात् / स्वासृकाद्
स्वासृकाभ्याम्
स्वासृकेभ्यः
ষষ্ঠী
स्वासृकस्य
स्वासृकयोः
स्वासृकाणाम्
সপ্তমী
स्वासृके
स्वासृकयोः
स्वासृकेषु


অন্যান্য