Declension of स्वासृक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
स्वासृकः
स्वासृकौ
स्वासृकाः
Vocative
स्वासृक
स्वासृकौ
स्वासृकाः
Accusative
स्वासृकम्
स्वासृकौ
स्वासृकान्
Instrumental
स्वासृकेण
स्वासृकाभ्याम्
स्वासृकैः
Dative
स्वासृकाय
स्वासृकाभ्याम्
स्वासृकेभ्यः
Ablative
स्वासृकात् / स्वासृकाद्
स्वासृकाभ्याम्
स्वासृकेभ्यः
Genitive
स्वासृकस्य
स्वासृकयोः
स्वासृकाणाम्
Locative
स्वासृके
स्वासृकयोः
स्वासृकेषु
 
Sing.
Dual
Plu.
Nomin.
स्वासृकः
स्वासृकौ
स्वासृकाः
Vocative
स्वासृक
स्वासृकौ
स्वासृकाः
Accus.
स्वासृकम्
स्वासृकौ
स्वासृकान्
Instrum.
स्वासृकेण
स्वासृकाभ्याम्
स्वासृकैः
Dative
स्वासृकाय
स्वासृकाभ्याम्
स्वासृकेभ्यः
Ablative
स्वासृकात् / स्वासृकाद्
स्वासृकाभ्याम्
स्वासृकेभ्यः
Genitive
स्वासृकस्य
स्वासृकयोः
स्वासृकाणाम्
Locative
स्वासृके
स्वासृकयोः
स्वासृकेषु


Others