स्वागम శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
स्वागमः
स्वागमौ
स्वागमाः
సంబోధన
स्वागम
स्वागमौ
स्वागमाः
ద్వితీయా
स्वागमम्
स्वागमौ
स्वागमान्
తృతీయా
स्वागमेन
स्वागमाभ्याम्
स्वागमैः
చతుర్థీ
स्वागमाय
स्वागमाभ्याम्
स्वागमेभ्यः
పంచమీ
स्वागमात् / स्वागमाद्
स्वागमाभ्याम्
स्वागमेभ्यः
షష్ఠీ
स्वागमस्य
स्वागमयोः
स्वागमानाम्
సప్తమీ
स्वागमे
स्वागमयोः
स्वागमेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
स्वागमः
स्वागमौ
स्वागमाः
సంబోధన
स्वागम
स्वागमौ
स्वागमाः
ద్వితీయా
स्वागमम्
स्वागमौ
स्वागमान्
తృతీయా
स्वागमेन
स्वागमाभ्याम्
स्वागमैः
చతుర్థీ
स्वागमाय
स्वागमाभ्याम्
स्वागमेभ्यः
పంచమీ
स्वागमात् / स्वागमाद्
स्वागमाभ्याम्
स्वागमेभ्यः
షష్ఠీ
स्वागमस्य
स्वागमयोः
स्वागमानाम्
సప్తమీ
स्वागमे
स्वागमयोः
स्वागमेषु