Declension of स्वागम

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
स्वागमः
स्वागमौ
स्वागमाः
Vocative
स्वागम
स्वागमौ
स्वागमाः
Accusative
स्वागमम्
स्वागमौ
स्वागमान्
Instrumental
स्वागमेन
स्वागमाभ्याम्
स्वागमैः
Dative
स्वागमाय
स्वागमाभ्याम्
स्वागमेभ्यः
Ablative
स्वागमात् / स्वागमाद्
स्वागमाभ्याम्
स्वागमेभ्यः
Genitive
स्वागमस्य
स्वागमयोः
स्वागमानाम्
Locative
स्वागमे
स्वागमयोः
स्वागमेषु
 
Sing.
Dual
Plu.
Nomin.
स्वागमः
स्वागमौ
स्वागमाः
Vocative
स्वागम
स्वागमौ
स्वागमाः
Accus.
स्वागमम्
स्वागमौ
स्वागमान्
Instrum.
स्वागमेन
स्वागमाभ्याम्
स्वागमैः
Dative
स्वागमाय
स्वागमाभ्याम्
स्वागमेभ्यः
Ablative
स्वागमात् / स्वागमाद्
स्वागमाभ्याम्
स्वागमेभ्यः
Genitive
स्वागमस्य
स्वागमयोः
स्वागमानाम्
Locative
स्वागमे
स्वागमयोः
स्वागमेषु