स्वर्दितवत् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
సంబోధన
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
ద్వితీయా
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
తృతీయా
स्वर्दितवता
स्वर्दितवद्भ्याम्
स्वर्दितवद्भिः
చతుర్థీ
स्वर्दितवते
स्वर्दितवद्भ्याम्
स्वर्दितवद्भ्यः
పంచమీ
स्वर्दितवतः
स्वर्दितवद्भ्याम्
स्वर्दितवद्भ्यः
షష్ఠీ
स्वर्दितवतः
स्वर्दितवतोः
स्वर्दितवताम्
సప్తమీ
स्वर्दितवति
स्वर्दितवतोः
स्वर्दितवत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
సంబోధన
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
ద్వితీయా
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
తృతీయా
स्वर्दितवता
स्वर्दितवद्भ्याम्
स्वर्दितवद्भिः
చతుర్థీ
स्वर्दितवते
स्वर्दितवद्भ्याम्
स्वर्दितवद्भ्यः
పంచమీ
स्वर्दितवतः
स्वर्दितवद्भ्याम्
स्वर्दितवद्भ्यः
షష్ఠీ
स्वर्दितवतः
स्वर्दितवतोः
स्वर्दितवताम्
సప్తమీ
स्वर्दितवति
स्वर्दितवतोः
स्वर्दितवत्सु


ఇతరులు