Declension of स्वर्दिका

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
स्वर्दिका
स्वर्दिके
स्वर्दिकाः
Vocative
स्वर्दिके
स्वर्दिके
स्वर्दिकाः
Accusative
स्वर्दिकाम्
स्वर्दिके
स्वर्दिकाः
Instrumental
स्वर्दिकया
स्वर्दिकाभ्याम्
स्वर्दिकाभिः
Dative
स्वर्दिकायै
स्वर्दिकाभ्याम्
स्वर्दिकाभ्यः
Ablative
स्वर्दिकायाः
स्वर्दिकाभ्याम्
स्वर्दिकाभ्यः
Genitive
स्वर्दिकायाः
स्वर्दिकयोः
स्वर्दिकानाम्
Locative
स्वर्दिकायाम्
स्वर्दिकयोः
स्वर्दिकासु
 
Sing.
Dual
Plu.
Nomin.
स्वर्दिका
स्वर्दिके
स्वर्दिकाः
Vocative
स्वर्दिके
स्वर्दिके
स्वर्दिकाः
Accus.
स्वर्दिकाम्
स्वर्दिके
स्वर्दिकाः
Instrum.
स्वर्दिकया
स्वर्दिकाभ्याम्
स्वर्दिकाभिः
Dative
स्वर्दिकायै
स्वर्दिकाभ्याम्
स्वर्दिकाभ्यः
Ablative
स्वर्दिकायाः
स्वर्दिकाभ्याम्
स्वर्दिकाभ्यः
Genitive
स्वर्दिकायाः
स्वर्दिकयोः
स्वर्दिकानाम्
Locative
स्वर्दिकायाम्
स्वर्दिकयोः
स्वर्दिकासु