Declension of स्वर्तयितृ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
Vocative
स्वर्तयितः / स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
Accusative
स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
Instrumental
स्वर्तयित्रा / स्वर्तयितृणा
स्वर्तयितृभ्याम्
स्वर्तयितृभिः
Dative
स्वर्तयित्रे / स्वर्तयितृणे
स्वर्तयितृभ्याम्
स्वर्तयितृभ्यः
Ablative
स्वर्तयितुः / स्वर्तयितृणः
स्वर्तयितृभ्याम्
स्वर्तयितृभ्यः
Genitive
स्वर्तयितुः / स्वर्तयितृणः
स्वर्तयित्रोः / स्वर्तयितृणोः
स्वर्तयितॄणाम्
Locative
स्वर्तयितरि / स्वर्तयितृणि
स्वर्तयित्रोः / स्वर्तयितृणोः
स्वर्तयितृषु
 
Sing.
Dual
Plu.
Nomin.
स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
Vocative
स्वर्तयितः / स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
Accus.
स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
Instrum.
स्वर्तयित्रा / स्वर्तयितृणा
स्वर्तयितृभ्याम्
स्वर्तयितृभिः
Dative
स्वर्तयित्रे / स्वर्तयितृणे
स्वर्तयितृभ्याम्
स्वर्तयितृभ्यः
Ablative
स्वर्तयितुः / स्वर्तयितृणः
स्वर्तयितृभ्याम्
स्वर्तयितृभ्यः
Genitive
स्वर्तयितुः / स्वर्तयितृणः
स्वर्तयित्रोः / स्वर्तयितृणोः
स्वर्तयितॄणाम्
Locative
स्वर्तयितरि / स्वर्तयितृणि
स्वर्तयित्रोः / स्वर्तयितृणोः
स्वर्तयितृषु


Others