Declension of स्वयम्भु

(Neuter)

 
 
 
Singular
Dual
Plural
Nominative
स्वयम्भु
स्वयम्भुनी
स्वयम्भूनि
Vocative
स्वयम्भो / स्वयम्भु
स्वयम्भुनी
स्वयम्भूनि
Accusative
स्वयम्भु
स्वयम्भुनी
स्वयम्भूनि
Instrumental
स्वयम्भुना
स्वयम्भुभ्याम्
स्वयम्भुभिः
Dative
स्वयम्भवे / स्वयम्भुने
स्वयम्भुभ्याम्
स्वयम्भुभ्यः
Ablative
स्वयम्भोः / स्वयम्भुनः
स्वयम्भुभ्याम्
स्वयम्भुभ्यः
Genitive
स्वयम्भोः / स्वयम्भुनः
स्वयम्भुवोः / स्वयम्भुनोः
स्वयम्भूनाम्
Locative
स्वयम्भौ / स्वयम्भुनि
स्वयम्भुवोः / स्वयम्भुनोः
स्वयम्भुषु
 
Sing.
Dual
Plu.
Nomin.
स्वयम्भु
स्वयम्भुनी
स्वयम्भूनि
Vocative
स्वयम्भो / स्वयम्भु
स्वयम्भुनी
स्वयम्भूनि
Accus.
स्वयम्भु
स्वयम्भुनी
स्वयम्भूनि
Instrum.
स्वयम्भुना
स्वयम्भुभ्याम्
स्वयम्भुभिः
Dative
स्वयम्भवे / स्वयम्भुने
स्वयम्भुभ्याम्
स्वयम्भुभ्यः
Ablative
स्वयम्भोः / स्वयम्भुनः
स्वयम्भुभ्याम्
स्वयम्भुभ्यः
Genitive
स्वयम्भोः / स्वयम्भुनः
स्वयम्भुवोः / स्वयम्भुनोः
स्वयम्भूनाम्
Locative
स्वयम्भौ / स्वयम्भुनि
स्वयम्भुवोः / स्वयम्भुनोः
स्वयम्भुषु


Others