स्राणवत् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
సంబోధన
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
ద్వితీయా
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
తృతీయా
स्राणवता
स्राणवद्भ्याम्
स्राणवद्भिः
చతుర్థీ
स्राणवते
स्राणवद्भ्याम्
स्राणवद्भ्यः
పంచమీ
स्राणवतः
स्राणवद्भ्याम्
स्राणवद्भ्यः
షష్ఠీ
स्राणवतः
स्राणवतोः
स्राणवताम्
సప్తమీ
स्राणवति
स्राणवतोः
स्राणवत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
సంబోధన
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
ద్వితీయా
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
తృతీయా
स्राणवता
स्राणवद्भ्याम्
स्राणवद्भिः
చతుర్థీ
स्राणवते
स्राणवद्भ्याम्
स्राणवद्भ्यः
పంచమీ
स्राणवतः
स्राणवद्भ्याम्
स्राणवद्भ्यः
షష్ఠీ
स्राणवतः
स्राणवतोः
स्राणवताम्
సప్తమీ
स्राणवति
स्राणवतोः
स्राणवत्सु


ఇతరులు