Declension of स्राणवत्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
Vocative
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
Accusative
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
Instrumental
स्राणवता
स्राणवद्भ्याम्
स्राणवद्भिः
Dative
स्राणवते
स्राणवद्भ्याम्
स्राणवद्भ्यः
Ablative
स्राणवतः
स्राणवद्भ्याम्
स्राणवद्भ्यः
Genitive
स्राणवतः
स्राणवतोः
स्राणवताम्
Locative
स्राणवति
स्राणवतोः
स्राणवत्सु
 
Sing.
Dual
Plu.
Nomin.
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
Vocative
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
Accus.
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
Instrum.
स्राणवता
स्राणवद्भ्याम्
स्राणवद्भिः
Dative
स्राणवते
स्राणवद्भ्याम्
स्राणवद्भ्यः
Ablative
स्राणवतः
स्राणवद्भ्याम्
स्राणवद्भ्यः
Genitive
स्राणवतः
स्राणवतोः
स्राणवताम्
Locative
स्राणवति
स्राणवतोः
स्राणवत्सु


Others