Declension of स्रष्टृ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
स्रष्टृ
स्रष्टृणी
स्रष्टॄणि
Vocative
स्रष्टः / स्रष्टृ
स्रष्टृणी
स्रष्टॄणि
Accusative
स्रष्टृ
स्रष्टृणी
स्रष्टॄणि
Instrumental
स्रष्ट्रा / स्रष्टृणा
स्रष्टृभ्याम्
स्रष्टृभिः
Dative
स्रष्ट्रे / स्रष्टृणे
स्रष्टृभ्याम्
स्रष्टृभ्यः
Ablative
स्रष्टुः / स्रष्टृणः
स्रष्टृभ्याम्
स्रष्टृभ्यः
Genitive
स्रष्टुः / स्रष्टृणः
स्रष्ट्रोः / स्रष्टृणोः
स्रष्टॄणाम्
Locative
स्रष्टरि / स्रष्टृणि
स्रष्ट्रोः / स्रष्टृणोः
स्रष्टृषु
 
Sing.
Dual
Plu.
Nomin.
स्रष्टृ
स्रष्टृणी
स्रष्टॄणि
Vocative
स्रष्टः / स्रष्टृ
स्रष्टृणी
स्रष्टॄणि
Accus.
स्रष्टृ
स्रष्टृणी
स्रष्टॄणि
Instrum.
स्रष्ट्रा / स्रष्टृणा
स्रष्टृभ्याम्
स्रष्टृभिः
Dative
स्रष्ट्रे / स्रष्टृणे
स्रष्टृभ्याम्
स्रष्टृभ्यः
Ablative
स्रष्टुः / स्रष्टृणः
स्रष्टृभ्याम्
स्रष्टृभ्यः
Genitive
स्रष्टुः / स्रष्टृणः
स्रष्ट्रोः / स्रष्टृणोः
स्रष्टॄणाम्
Locative
स्रष्टरि / स्रष्टृणि
स्रष्ट्रोः / स्रष्टृणोः
स्रष्टृषु


Others