स्रग्वती శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
स्रग्वती
स्रग्वत्यौ
स्रग्वत्यः
సంబోధన
स्रग्वति
स्रग्वत्यौ
स्रग्वत्यः
ద్వితీయా
स्रग्वतीम्
स्रग्वत्यौ
स्रग्वतीः
తృతీయా
स्रग्वत्या
स्रग्वतीभ्याम्
स्रग्वतीभिः
చతుర్థీ
स्रग्वत्यै
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
పంచమీ
स्रग्वत्याः
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
షష్ఠీ
स्रग्वत्याः
स्रग्वत्योः
स्रग्वतीनाम्
సప్తమీ
स्रग्वत्याम्
स्रग्वत्योः
स्रग्वतीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
स्रग्वती
स्रग्वत्यौ
स्रग्वत्यः
సంబోధన
स्रग्वति
स्रग्वत्यौ
स्रग्वत्यः
ద్వితీయా
स्रग्वतीम्
स्रग्वत्यौ
स्रग्वतीः
తృతీయా
स्रग्वत्या
स्रग्वतीभ्याम्
स्रग्वतीभिः
చతుర్థీ
स्रग्वत्यै
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
పంచమీ
स्रग्वत्याः
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
షష్ఠీ
स्रग्वत्याः
स्रग्वत्योः
स्रग्वतीनाम्
సప్తమీ
स्रग्वत्याम्
स्रग्वत्योः
स्रग्वतीषु


ఇతరులు