Declension of स्रग्वती

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
स्रग्वती
स्रग्वत्यौ
स्रग्वत्यः
Vocative
स्रग्वति
स्रग्वत्यौ
स्रग्वत्यः
Accusative
स्रग्वतीम्
स्रग्वत्यौ
स्रग्वतीः
Instrumental
स्रग्वत्या
स्रग्वतीभ्याम्
स्रग्वतीभिः
Dative
स्रग्वत्यै
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
Ablative
स्रग्वत्याः
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
Genitive
स्रग्वत्याः
स्रग्वत्योः
स्रग्वतीनाम्
Locative
स्रग्वत्याम्
स्रग्वत्योः
स्रग्वतीषु
 
Sing.
Dual
Plu.
Nomin.
स्रग्वती
स्रग्वत्यौ
स्रग्वत्यः
Vocative
स्रग्वति
स्रग्वत्यौ
स्रग्वत्यः
Accus.
स्रग्वतीम्
स्रग्वत्यौ
स्रग्वतीः
Instrum.
स्रग्वत्या
स्रग्वतीभ्याम्
स्रग्वतीभिः
Dative
स्रग्वत्यै
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
Ablative
स्रग्वत्याः
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
Genitive
स्रग्वत्याः
स्रग्वत्योः
स्रग्वतीनाम्
Locative
स्रग्वत्याम्
स्रग्वत्योः
स्रग्वतीषु


Others