स्यन्तृ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
సంబోధన
स्यन्तः / स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
ద్వితీయా
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
తృతీయా
स्यन्त्रा / स्यन्तृणा
स्यन्तृभ्याम्
स्यन्तृभिः
చతుర్థీ
स्यन्त्रे / स्यन्तृणे
स्यन्तृभ्याम्
स्यन्तृभ्यः
పంచమీ
स्यन्तुः / स्यन्तृणः
स्यन्तृभ्याम्
स्यन्तृभ्यः
షష్ఠీ
स्यन्तुः / स्यन्तृणः
स्यन्त्रोः / स्यन्तृणोः
स्यन्तॄणाम्
సప్తమీ
स्यन्तरि / स्यन्तृणि
स्यन्त्रोः / स्यन्तृणोः
स्यन्तृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
సంబోధన
स्यन्तः / स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
ద్వితీయా
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
తృతీయా
स्यन्त्रा / स्यन्तृणा
स्यन्तृभ्याम्
स्यन्तृभिः
చతుర్థీ
स्यन्त्रे / स्यन्तृणे
स्यन्तृभ्याम्
स्यन्तृभ्यः
పంచమీ
स्यन्तुः / स्यन्तृणः
स्यन्तृभ्याम्
स्यन्तृभ्यः
షష్ఠీ
स्यन्तुः / स्यन्तृणः
स्यन्त्रोः / स्यन्तृणोः
स्यन्तॄणाम्
సప్తమీ
स्यन्तरि / स्यन्तृणि
स्यन्त्रोः / स्यन्तृणोः
स्यन्तृषु


ఇతరులు