स्यन्तृ শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
সম্বোধন
स्यन्तः / स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
দ্বিতীয়া
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
তৃতীয়া
स्यन्त्रा / स्यन्तृणा
स्यन्तृभ्याम्
स्यन्तृभिः
চতুর্থী
स्यन्त्रे / स्यन्तृणे
स्यन्तृभ्याम्
स्यन्तृभ्यः
পঞ্চমী
स्यन्तुः / स्यन्तृणः
स्यन्तृभ्याम्
स्यन्तृभ्यः
ষষ্ঠী
स्यन्तुः / स्यन्तृणः
स्यन्त्रोः / स्यन्तृणोः
स्यन्तॄणाम्
সপ্তমী
स्यन्तरि / स्यन्तृणि
स्यन्त्रोः / स्यन्तृणोः
स्यन्तृषु
 
এক
দ্বিবচন
বহু.
প্রথমা
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
সম্বোধন
स्यन्तः / स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
দ্বিতীয়া
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
তৃতীয়া
स्यन्त्रा / स्यन्तृणा
स्यन्तृभ्याम्
स्यन्तृभिः
চতুর্থী
स्यन्त्रे / स्यन्तृणे
स्यन्तृभ्याम्
स्यन्तृभ्यः
পঞ্চমী
स्यन्तुः / स्यन्तृणः
स्यन्तृभ्याम्
स्यन्तृभ्यः
ষষ্ঠী
स्यन्तुः / स्यन्तृणः
स्यन्त्रोः / स्यन्तृणोः
स्यन्तॄणाम्
সপ্তমী
स्यन्तरि / स्यन्तृणि
स्यन्त्रोः / स्यन्तृणोः
स्यन्तृषु


অন্যান্য