Declension of स्यन्तृ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
Vocative
स्यन्तः / स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
Accusative
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
Instrumental
स्यन्त्रा / स्यन्तृणा
स्यन्तृभ्याम्
स्यन्तृभिः
Dative
स्यन्त्रे / स्यन्तृणे
स्यन्तृभ्याम्
स्यन्तृभ्यः
Ablative
स्यन्तुः / स्यन्तृणः
स्यन्तृभ्याम्
स्यन्तृभ्यः
Genitive
स्यन्तुः / स्यन्तृणः
स्यन्त्रोः / स्यन्तृणोः
स्यन्तॄणाम्
Locative
स्यन्तरि / स्यन्तृणि
स्यन्त्रोः / स्यन्तृणोः
स्यन्तृषु
 
Sing.
Dual
Plu.
Nomin.
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
Vocative
स्यन्तः / स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
Accus.
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
Instrum.
स्यन्त्रा / स्यन्तृणा
स्यन्तृभ्याम्
स्यन्तृभिः
Dative
स्यन्त्रे / स्यन्तृणे
स्यन्तृभ्याम्
स्यन्तृभ्यः
Ablative
स्यन्तुः / स्यन्तृणः
स्यन्तृभ्याम्
स्यन्तृभ्यः
Genitive
स्यन्तुः / स्यन्तृणः
स्यन्त्रोः / स्यन्तृणोः
स्यन्तॄणाम्
Locative
स्यन्तरि / स्यन्तृणि
स्यन्त्रोः / स्यन्तृणोः
स्यन्तृषु


Others