स्मेतृ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
स्मेतृ
स्मेतृणी
स्मेतॄणि
సంబోధన
स्मेतः / स्मेतृ
स्मेतृणी
स्मेतॄणि
ద్వితీయా
स्मेतृ
स्मेतृणी
स्मेतॄणि
తృతీయా
स्मेत्रा / स्मेतृणा
स्मेतृभ्याम्
स्मेतृभिः
చతుర్థీ
स्मेत्रे / स्मेतृणे
स्मेतृभ्याम्
स्मेतृभ्यः
పంచమీ
स्मेतुः / स्मेतृणः
स्मेतृभ्याम्
स्मेतृभ्यः
షష్ఠీ
स्मेतुः / स्मेतृणः
स्मेत्रोः / स्मेतृणोः
स्मेतॄणाम्
సప్తమీ
स्मेतरि / स्मेतृणि
स्मेत्रोः / स्मेतृणोः
स्मेतृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
स्मेतृ
स्मेतृणी
स्मेतॄणि
సంబోధన
स्मेतः / स्मेतृ
स्मेतृणी
स्मेतॄणि
ద్వితీయా
स्मेतृ
स्मेतृणी
स्मेतॄणि
తృతీయా
स्मेत्रा / स्मेतृणा
स्मेतृभ्याम्
स्मेतृभिः
చతుర్థీ
स्मेत्रे / स्मेतृणे
स्मेतृभ्याम्
स्मेतृभ्यः
పంచమీ
स्मेतुः / स्मेतृणः
स्मेतृभ्याम्
स्मेतृभ्यः
షష్ఠీ
स्मेतुः / स्मेतृणः
स्मेत्रोः / स्मेतृणोः
स्मेतॄणाम्
సప్తమీ
स्मेतरि / स्मेतृणि
स्मेत्रोः / स्मेतृणोः
स्मेतृषु


ఇతరులు