Declension of स्मेतृ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
स्मेतृ
स्मेतृणी
स्मेतॄणि
Vocative
स्मेतः / स्मेतृ
स्मेतृणी
स्मेतॄणि
Accusative
स्मेतृ
स्मेतृणी
स्मेतॄणि
Instrumental
स्मेत्रा / स्मेतृणा
स्मेतृभ्याम्
स्मेतृभिः
Dative
स्मेत्रे / स्मेतृणे
स्मेतृभ्याम्
स्मेतृभ्यः
Ablative
स्मेतुः / स्मेतृणः
स्मेतृभ्याम्
स्मेतृभ्यः
Genitive
स्मेतुः / स्मेतृणः
स्मेत्रोः / स्मेतृणोः
स्मेतॄणाम्
Locative
स्मेतरि / स्मेतृणि
स्मेत्रोः / स्मेतृणोः
स्मेतृषु
 
Sing.
Dual
Plu.
Nomin.
स्मेतृ
स्मेतृणी
स्मेतॄणि
Vocative
स्मेतः / स्मेतृ
स्मेतृणी
स्मेतॄणि
Accus.
स्मेतृ
स्मेतृणी
स्मेतॄणि
Instrum.
स्मेत्रा / स्मेतृणा
स्मेतृभ्याम्
स्मेतृभिः
Dative
स्मेत्रे / स्मेतृणे
स्मेतृभ्याम्
स्मेतृभ्यः
Ablative
स्मेतुः / स्मेतृणः
स्मेतृभ्याम्
स्मेतृभ्यः
Genitive
स्मेतुः / स्मेतृणः
स्मेत्रोः / स्मेतृणोः
स्मेतॄणाम्
Locative
स्मेतरि / स्मेतृणि
स्मेत्रोः / स्मेतृणोः
स्मेतृषु


Others