स्मीलितृ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
సంబోధన
स्मीलितः / स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
ద్వితీయా
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
తృతీయా
स्मीलित्रा / स्मीलितृणा
स्मीलितृभ्याम्
स्मीलितृभिः
చతుర్థీ
स्मीलित्रे / स्मीलितृणे
स्मीलितृभ्याम्
स्मीलितृभ्यः
పంచమీ
स्मीलितुः / स्मीलितृणः
स्मीलितृभ्याम्
स्मीलितृभ्यः
షష్ఠీ
स्मीलितुः / स्मीलितृणः
स्मीलित्रोः / स्मीलितृणोः
स्मीलितॄणाम्
సప్తమీ
स्मीलितरि / स्मीलितृणि
स्मीलित्रोः / स्मीलितृणोः
स्मीलितृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
సంబోధన
स्मीलितः / स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
ద్వితీయా
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
తృతీయా
स्मीलित्रा / स्मीलितृणा
स्मीलितृभ्याम्
स्मीलितृभिः
చతుర్థీ
स्मीलित्रे / स्मीलितृणे
स्मीलितृभ्याम्
स्मीलितृभ्यः
పంచమీ
स्मीलितुः / स्मीलितृणः
स्मीलितृभ्याम्
स्मीलितृभ्यः
షష్ఠీ
स्मीलितुः / स्मीलितृणः
स्मीलित्रोः / स्मीलितृणोः
स्मीलितॄणाम्
సప్తమీ
स्मीलितरि / स्मीलितृणि
स्मीलित्रोः / स्मीलितृणोः
स्मीलितृषु


ఇతరులు