स्मीलितृ শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
সম্বোধন
स्मीलितः / स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
দ্বিতীয়া
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
তৃতীয়া
स्मीलित्रा / स्मीलितृणा
स्मीलितृभ्याम्
स्मीलितृभिः
চতুর্থী
स्मीलित्रे / स्मीलितृणे
स्मीलितृभ्याम्
स्मीलितृभ्यः
পঞ্চমী
स्मीलितुः / स्मीलितृणः
स्मीलितृभ्याम्
स्मीलितृभ्यः
ষষ্ঠী
स्मीलितुः / स्मीलितृणः
स्मीलित्रोः / स्मीलितृणोः
स्मीलितॄणाम्
সপ্তমী
स्मीलितरि / स्मीलितृणि
स्मीलित्रोः / स्मीलितृणोः
स्मीलितृषु
 
এক
দ্বিবচন
বহু.
প্রথমা
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
সম্বোধন
स्मीलितः / स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
দ্বিতীয়া
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
তৃতীয়া
स्मीलित्रा / स्मीलितृणा
स्मीलितृभ्याम्
स्मीलितृभिः
চতুর্থী
स्मीलित्रे / स्मीलितृणे
स्मीलितृभ्याम्
स्मीलितृभ्यः
পঞ্চমী
स्मीलितुः / स्मीलितृणः
स्मीलितृभ्याम्
स्मीलितृभ्यः
ষষ্ঠী
स्मीलितुः / स्मीलितृणः
स्मीलित्रोः / स्मीलितृणोः
स्मीलितॄणाम्
সপ্তমী
स्मीलितरि / स्मीलितृणि
स्मीलित्रोः / स्मीलितृणोः
स्मीलितृषु


অন্যান্য