Declension of स्मीलितृ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
Vocative
स्मीलितः / स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
Accusative
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
Instrumental
स्मीलित्रा / स्मीलितृणा
स्मीलितृभ्याम्
स्मीलितृभिः
Dative
स्मीलित्रे / स्मीलितृणे
स्मीलितृभ्याम्
स्मीलितृभ्यः
Ablative
स्मीलितुः / स्मीलितृणः
स्मीलितृभ्याम्
स्मीलितृभ्यः
Genitive
स्मीलितुः / स्मीलितृणः
स्मीलित्रोः / स्मीलितृणोः
स्मीलितॄणाम्
Locative
स्मीलितरि / स्मीलितृणि
स्मीलित्रोः / स्मीलितृणोः
स्मीलितृषु
 
Sing.
Dual
Plu.
Nomin.
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
Vocative
स्मीलितः / स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
Accus.
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
Instrum.
स्मीलित्रा / स्मीलितृणा
स्मीलितृभ्याम्
स्मीलितृभिः
Dative
स्मीलित्रे / स्मीलितृणे
स्मीलितृभ्याम्
स्मीलितृभ्यः
Ablative
स्मीलितुः / स्मीलितृणः
स्मीलितृभ्याम्
स्मीलितृभ्यः
Genitive
स्मीलितुः / स्मीलितृणः
स्मीलित्रोः / स्मीलितृणोः
स्मीलितॄणाम्
Locative
स्मीलितरि / स्मीलितृणि
स्मीलित्रोः / स्मीलितृणोः
स्मीलितृषु


Others