स्मीलितवत् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
సంబోధన
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
ద్వితీయా
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
తృతీయా
स्मीलितवता
स्मीलितवद्भ्याम्
स्मीलितवद्भिः
చతుర్థీ
स्मीलितवते
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
పంచమీ
स्मीलितवतः
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
షష్ఠీ
स्मीलितवतः
स्मीलितवतोः
स्मीलितवताम्
సప్తమీ
स्मीलितवति
स्मीलितवतोः
स्मीलितवत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
సంబోధన
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
ద్వితీయా
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
తృతీయా
स्मीलितवता
स्मीलितवद्भ्याम्
स्मीलितवद्भिः
చతుర్థీ
स्मीलितवते
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
పంచమీ
स्मीलितवतः
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
షష్ఠీ
स्मीलितवतः
स्मीलितवतोः
स्मीलितवताम्
సప్తమీ
स्मीलितवति
स्मीलितवतोः
स्मीलितवत्सु


ఇతరులు