स्मीलितवत् শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
সম্বোধন
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
দ্বিতীয়া
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
তৃতীয়া
स्मीलितवता
स्मीलितवद्भ्याम्
स्मीलितवद्भिः
চতুর্থী
स्मीलितवते
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
পঞ্চমী
स्मीलितवतः
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
ষষ্ঠী
स्मीलितवतः
स्मीलितवतोः
स्मीलितवताम्
সপ্তমী
स्मीलितवति
स्मीलितवतोः
स्मीलितवत्सु
 
এক
দ্বিবচন
বহু.
প্রথমা
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
সম্বোধন
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
দ্বিতীয়া
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
তৃতীয়া
स्मीलितवता
स्मीलितवद्भ्याम्
स्मीलितवद्भिः
চতুর্থী
स्मीलितवते
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
পঞ্চমী
स्मीलितवतः
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
ষষ্ঠী
स्मीलितवतः
स्मीलितवतोः
स्मीलितवताम्
সপ্তমী
स्मीलितवति
स्मीलितवतोः
स्मीलितवत्सु


অন্যান্য