Declension of स्मीलितवत्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
Vocative
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
Accusative
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
Instrumental
स्मीलितवता
स्मीलितवद्भ्याम्
स्मीलितवद्भिः
Dative
स्मीलितवते
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
Ablative
स्मीलितवतः
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
Genitive
स्मीलितवतः
स्मीलितवतोः
स्मीलितवताम्
Locative
स्मीलितवति
स्मीलितवतोः
स्मीलितवत्सु
 
Sing.
Dual
Plu.
Nomin.
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
Vocative
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
Accus.
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
Instrum.
स्मीलितवता
स्मीलितवद्भ्याम्
स्मीलितवद्भिः
Dative
स्मीलितवते
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
Ablative
स्मीलितवतः
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
Genitive
स्मीलितवतः
स्मीलितवतोः
स्मीलितवताम्
Locative
स्मीलितवति
स्मीलितवतोः
स्मीलितवत्सु


Others