स्फेटयत् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
సంబోధన
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
ద్వితీయా
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
తృతీయా
स्फेटयता
स्फेटयद्भ्याम्
स्फेटयद्भिः
చతుర్థీ
स्फेटयते
स्फेटयद्भ्याम्
स्फेटयद्भ्यः
పంచమీ
स्फेटयतः
स्फेटयद्भ्याम्
स्फेटयद्भ्यः
షష్ఠీ
स्फेटयतः
स्फेटयतोः
स्फेटयताम्
సప్తమీ
स्फेटयति
स्फेटयतोः
स्फेटयत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
సంబోధన
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
ద్వితీయా
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
తృతీయా
स्फेटयता
स्फेटयद्भ्याम्
स्फेटयद्भिः
చతుర్థీ
स्फेटयते
स्फेटयद्भ्याम्
स्फेटयद्भ्यः
పంచమీ
स्फेटयतः
स्फेटयद्भ्याम्
स्फेटयद्भ्यः
షష్ఠీ
स्फेटयतः
स्फेटयतोः
स्फेटयताम्
సప్తమీ
स्फेटयति
स्फेटयतोः
स्फेटयत्सु


ఇతరులు