स्फुण्डितवत् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
సంబోధన
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
ద్వితీయా
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
తృతీయా
स्फुण्डितवता
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भिः
చతుర్థీ
स्फुण्डितवते
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भ्यः
పంచమీ
स्फुण्डितवतः
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भ्यः
షష్ఠీ
स्फुण्डितवतः
स्फुण्डितवतोः
स्फुण्डितवताम्
సప్తమీ
स्फुण्डितवति
स्फुण्डितवतोः
स्फुण्डितवत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
సంబోధన
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
ద్వితీయా
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
తృతీయా
स्फुण्डितवता
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भिः
చతుర్థీ
स्फुण्डितवते
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भ्यः
పంచమీ
स्फुण्डितवतः
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भ्यः
షష్ఠీ
स्फुण्डितवतः
स्फुण्डितवतोः
स्फुण्डितवताम्
సప్తమీ
स्फुण्डितवति
स्फुण्डितवतोः
स्फुण्डितवत्सु


ఇతరులు