Declension of स्फुण्डितवत्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
Vocative
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
Accusative
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
Instrumental
स्फुण्डितवता
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भिः
Dative
स्फुण्डितवते
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भ्यः
Ablative
स्फुण्डितवतः
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भ्यः
Genitive
स्फुण्डितवतः
स्फुण्डितवतोः
स्फुण्डितवताम्
Locative
स्फुण्डितवति
स्फुण्डितवतोः
स्फुण्डितवत्सु
 
Sing.
Dual
Plu.
Nomin.
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
Vocative
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
Accus.
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
Instrum.
स्फुण्डितवता
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भिः
Dative
स्फुण्डितवते
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भ्यः
Ablative
स्फुण्डितवतः
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भ्यः
Genitive
स्फुण्डितवतः
स्फुण्डितवतोः
स्फुण्डितवताम्
Locative
स्फुण्डितवति
स्फुण्डितवतोः
स्फुण्डितवत्सु


Others