स्फीतवत् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
సంబోధన
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
ద్వితీయా
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
తృతీయా
स्फीतवता
स्फीतवद्भ्याम्
स्फीतवद्भिः
చతుర్థీ
स्फीतवते
स्फीतवद्भ्याम्
स्फीतवद्भ्यः
పంచమీ
स्फीतवतः
स्फीतवद्भ्याम्
स्फीतवद्भ्यः
షష్ఠీ
स्फीतवतः
स्फीतवतोः
स्फीतवताम्
సప్తమీ
स्फीतवति
स्फीतवतोः
स्फीतवत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
సంబోధన
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
ద్వితీయా
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
తృతీయా
स्फीतवता
स्फीतवद्भ्याम्
स्फीतवद्भिः
చతుర్థీ
स्फीतवते
स्फीतवद्भ्याम्
स्फीतवद्भ्यः
పంచమీ
स्फीतवतः
स्फीतवद्भ्याम्
स्फीतवद्भ्यः
షష్ఠీ
स्फीतवतः
स्फीतवतोः
स्फीतवताम्
సప్తమీ
स्फीतवति
स्फीतवतोः
स्फीतवत्सु


ఇతరులు