Declension of स्फीतवत्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
Vocative
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
Accusative
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
Instrumental
स्फीतवता
स्फीतवद्भ्याम्
स्फीतवद्भिः
Dative
स्फीतवते
स्फीतवद्भ्याम्
स्फीतवद्भ्यः
Ablative
स्फीतवतः
स्फीतवद्भ्याम्
स्फीतवद्भ्यः
Genitive
स्फीतवतः
स्फीतवतोः
स्फीतवताम्
Locative
स्फीतवति
स्फीतवतोः
स्फीतवत्सु
 
Sing.
Dual
Plu.
Nomin.
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
Vocative
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
Accus.
स्फीतवत् / स्फीतवद्
स्फीतवती
स्फीतवन्ति
Instrum.
स्फीतवता
स्फीतवद्भ्याम्
स्फीतवद्भिः
Dative
स्फीतवते
स्फीतवद्भ्याम्
स्फीतवद्भ्यः
Ablative
स्फीतवतः
स्फीतवद्भ्याम्
स्फीतवद्भ्यः
Genitive
स्फीतवतः
स्फीतवतोः
स्फीतवताम्
Locative
स्फीतवति
स्फीतवतोः
स्फीतवत्सु


Others