स्फलत् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
సంబోధన
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
ద్వితీయా
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
తృతీయా
स्फलता
स्फलद्भ्याम्
स्फलद्भिः
చతుర్థీ
स्फलते
स्फलद्भ्याम्
स्फलद्भ्यः
పంచమీ
स्फलतः
स्फलद्भ्याम्
स्फलद्भ्यः
షష్ఠీ
स्फलतः
स्फलतोः
स्फलताम्
సప్తమీ
स्फलति
स्फलतोः
स्फलत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
సంబోధన
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
ద్వితీయా
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
తృతీయా
स्फलता
स्फलद्भ्याम्
स्फलद्भिः
చతుర్థీ
स्फलते
स्फलद्भ्याम्
स्फलद्भ्यः
పంచమీ
स्फलतः
स्फलद्भ्याम्
स्फलद्भ्यः
షష్ఠీ
स्फलतः
स्फलतोः
स्फलताम्
సప్తమీ
स्फलति
स्फलतोः
स्फलत्सु


ఇతరులు