स्फलत् শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
সম্বোধন
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
দ্বিতীয়া
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
তৃতীয়া
स्फलता
स्फलद्भ्याम्
स्फलद्भिः
চতুর্থী
स्फलते
स्फलद्भ्याम्
स्फलद्भ्यः
পঞ্চমী
स्फलतः
स्फलद्भ्याम्
स्फलद्भ्यः
ষষ্ঠী
स्फलतः
स्फलतोः
स्फलताम्
সপ্তমী
स्फलति
स्फलतोः
स्फलत्सु
 
এক
দ্বিবচন
বহু.
প্রথমা
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
সম্বোধন
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
দ্বিতীয়া
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
তৃতীয়া
स्फलता
स्फलद्भ्याम्
स्फलद्भिः
চতুর্থী
स्फलते
स्फलद्भ्याम्
स्फलद्भ्यः
পঞ্চমী
स्फलतः
स्फलद्भ्याम्
स्फलद्भ्यः
ষষ্ঠী
स्फलतः
स्फलतोः
स्फलताम्
সপ্তমী
स्फलति
स्फलतोः
स्फलत्सु


অন্যান্য