स्पृह শব্দ ৰূপ

(পুংলিংগ )

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
स्पृहः
स्पृहौ
स्पृहाः
সম্বোধন
स्पृह
स्पृहौ
स्पृहाः
দ্বিতীয়া
स्पृहम्
स्पृहौ
स्पृहान्
তৃতীয়া
स्पृहेण
स्पृहाभ्याम्
स्पृहैः
চতুৰ্থী
स्पृहाय
स्पृहाभ्याम्
स्पृहेभ्यः
পঞ্চমী
स्पृहात् / स्पृहाद्
स्पृहाभ्याम्
स्पृहेभ्यः
ষষ্ঠী
स्पृहस्य
स्पृहयोः
स्पृहाणाम्
সপ্তমী
स्पृहे
स्पृहयोः
स्पृहेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
स्पृहः
स्पृहौ
स्पृहाः
সম্বোধন
स्पृह
स्पृहौ
स्पृहाः
দ্বিতীয়া
स्पृहम्
स्पृहौ
स्पृहान्
তৃতীয়া
स्पृहेण
स्पृहाभ्याम्
स्पृहैः
চতুৰ্থী
स्पृहाय
स्पृहाभ्याम्
स्पृहेभ्यः
পঞ্চমী
स्पृहात् / स्पृहाद्
स्पृहाभ्याम्
स्पृहेभ्यः
ষষ্ঠী
स्पृहस्य
स्पृहयोः
स्पृहाणाम्
সপ্তমী
स्पृहे
स्पृहयोः
स्पृहेषु


অন্য