स्पृहा শব্দ ৰূপ

(স্ত্ৰীলিংগ)

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
स्पृहा
स्पृहे
स्पृहाः
সম্বোধন
स्पृहे
स्पृहे
स्पृहाः
দ্বিতীয়া
स्पृहाम्
स्पृहे
स्पृहाः
তৃতীয়া
स्पृहया
स्पृहाभ्याम्
स्पृहाभिः
চতুৰ্থী
स्पृहायै
स्पृहाभ्याम्
स्पृहाभ्यः
পঞ্চমী
स्पृहायाः
स्पृहाभ्याम्
स्पृहाभ्यः
ষষ্ঠী
स्पृहायाः
स्पृहयोः
स्पृहाणाम्
সপ্তমী
स्पृहायाम्
स्पृहयोः
स्पृहासु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
स्पृहा
स्पृहे
स्पृहाः
সম্বোধন
स्पृहे
स्पृहे
स्पृहाः
দ্বিতীয়া
स्पृहाम्
स्पृहे
स्पृहाः
তৃতীয়া
स्पृहया
स्पृहाभ्याम्
स्पृहाभिः
চতুৰ্থী
स्पृहायै
स्पृहाभ्याम्
स्पृहाभ्यः
পঞ্চমী
स्पृहायाः
स्पृहाभ्याम्
स्पृहाभ्यः
ষষ্ঠী
स्पृहायाः
स्पृहयोः
स्पृहाणाम्
সপ্তমী
स्पृहायाम्
स्पृहयोः
स्पृहासु


অন্য