Declension of स्पृह
(Masculine)
Singular
Dual
Plural
Nominative
स्पृहः
स्पृहौ
स्पृहाः
Vocative
स्पृह
स्पृहौ
स्पृहाः
Accusative
स्पृहम्
स्पृहौ
स्पृहान्
Instrumental
स्पृहेण
स्पृहाभ्याम्
स्पृहैः
Dative
स्पृहाय
स्पृहाभ्याम्
स्पृहेभ्यः
Ablative
स्पृहात् / स्पृहाद्
स्पृहाभ्याम्
स्पृहेभ्यः
Genitive
स्पृहस्य
स्पृहयोः
स्पृहाणाम्
Locative
स्पृहे
स्पृहयोः
स्पृहेषु
Sing.
Dual
Plu.
Nomin.
स्पृहः
स्पृहौ
स्पृहाः
Vocative
स्पृह
स्पृहौ
स्पृहाः
Accus.
स्पृहम्
स्पृहौ
स्पृहान्
Instrum.
स्पृहेण
स्पृहाभ्याम्
स्पृहैः
Dative
स्पृहाय
स्पृहाभ्याम्
स्पृहेभ्यः
Ablative
स्पृहात् / स्पृहाद्
स्पृहाभ्याम्
स्पृहेभ्यः
Genitive
स्पृहस्य
स्पृहयोः
स्पृहाणाम्
Locative
स्पृहे
स्पृहयोः
स्पृहेषु
Others