स्पाशयितृ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
సంబోధన
स्पाशयितः / स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
ద్వితీయా
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
తృతీయా
स्पाशयित्रा / स्पाशयितृणा
स्पाशयितृभ्याम्
स्पाशयितृभिः
చతుర్థీ
स्पाशयित्रे / स्पाशयितृणे
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
పంచమీ
स्पाशयितुः / स्पाशयितृणः
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
షష్ఠీ
स्पाशयितुः / स्पाशयितृणः
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितॄणाम्
సప్తమీ
स्पाशयितरि / स्पाशयितृणि
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
సంబోధన
स्पाशयितः / स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
ద్వితీయా
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
తృతీయా
स्पाशयित्रा / स्पाशयितृणा
स्पाशयितृभ्याम्
स्पाशयितृभिः
చతుర్థీ
स्पाशयित्रे / स्पाशयितृणे
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
పంచమీ
स्पाशयितुः / स्पाशयितृणः
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
షష్ఠీ
स्पाशयितुः / स्पाशयितृणः
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितॄणाम्
సప్తమీ
स्पाशयितरि / स्पाशयितृणि
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितृषु


ఇతరులు