स्पाशयितृ শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
সম্বোধন
स्पाशयितः / स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
দ্বিতীয়া
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
তৃতীয়া
स्पाशयित्रा / स्पाशयितृणा
स्पाशयितृभ्याम्
स्पाशयितृभिः
চতুর্থী
स्पाशयित्रे / स्पाशयितृणे
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
পঞ্চমী
स्पाशयितुः / स्पाशयितृणः
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
ষষ্ঠী
स्पाशयितुः / स्पाशयितृणः
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितॄणाम्
সপ্তমী
स्पाशयितरि / स्पाशयितृणि
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितृषु
 
এক
দ্বিবচন
বহু.
প্রথমা
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
সম্বোধন
स्पाशयितः / स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
দ্বিতীয়া
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
তৃতীয়া
स्पाशयित्रा / स्पाशयितृणा
स्पाशयितृभ्याम्
स्पाशयितृभिः
চতুর্থী
स्पाशयित्रे / स्पाशयितृणे
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
পঞ্চমী
स्पाशयितुः / स्पाशयितृणः
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
ষষ্ঠী
स्पाशयितुः / स्पाशयितृणः
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितॄणाम्
সপ্তমী
स्पाशयितरि / स्पाशयितृणि
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितृषु


অন্যান্য