Declension of स्पाशयितृ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
Vocative
स्पाशयितः / स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
Accusative
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
Instrumental
स्पाशयित्रा / स्पाशयितृणा
स्पाशयितृभ्याम्
स्पाशयितृभिः
Dative
स्पाशयित्रे / स्पाशयितृणे
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
Ablative
स्पाशयितुः / स्पाशयितृणः
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
Genitive
स्पाशयितुः / स्पाशयितृणः
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितॄणाम्
Locative
स्पाशयितरि / स्पाशयितृणि
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितृषु
 
Sing.
Dual
Plu.
Nomin.
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
Vocative
स्पाशयितः / स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
Accus.
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
Instrum.
स्पाशयित्रा / स्पाशयितृणा
स्पाशयितृभ्याम्
स्पाशयितृभिः
Dative
स्पाशयित्रे / स्पाशयितृणे
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
Ablative
स्पाशयितुः / स्पाशयितृणः
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
Genitive
स्पाशयितुः / स्पाशयितृणः
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितॄणाम्
Locative
स्पाशयितरि / स्पाशयितृणि
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितृषु


Others