स्पर्धितृ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
సంబోధన
स्पर्धितः / स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
ద్వితీయా
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
తృతీయా
स्पर्धित्रा / स्पर्धितृणा
स्पर्धितृभ्याम्
स्पर्धितृभिः
చతుర్థీ
स्पर्धित्रे / स्पर्धितृणे
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
పంచమీ
स्पर्धितुः / स्पर्धितृणः
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
షష్ఠీ
स्पर्धितुः / स्पर्धितृणः
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितॄणाम्
సప్తమీ
स्पर्धितरि / स्पर्धितृणि
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
సంబోధన
स्पर्धितः / स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
ద్వితీయా
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
తృతీయా
स्पर्धित्रा / स्पर्धितृणा
स्पर्धितृभ्याम्
स्पर्धितृभिः
చతుర్థీ
स्पर्धित्रे / स्पर्धितृणे
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
పంచమీ
स्पर्धितुः / स्पर्धितृणः
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
షష్ఠీ
स्पर्धितुः / स्पर्धितृणः
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितॄणाम्
సప్తమీ
स्पर्धितरि / स्पर्धितृणि
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितृषु


ఇతరులు